
ब्रह्मध्वज नमस्तेस्तु सर्वाभीष्ट फलप्रद ||
प्राप्तेस्मिन् वत्सरे नित्यं मद्गृहे मंगलं कुरु ||
वसंतस्यागमै चैत्रै
वृक्षाणां नवपल्लवा:
तथैव नववर्षैअस्मिन
नूतनं यश आप्नुहि ।।
नूतनवर्षाभिनंदन ।
आगामि वर्षे भवत्कृते भवत्परिवारकृते च शुभफलप्रदं आरोग्येनसंपन्नम आनंदवर्धकं क्षेमस्थैर्य आयु: ऐश्वर्य अभिवृद्धिकारक: च भवतु अपि च श्रीकृष्णप्रसादेन सकलदुःख निवृत्ति: आध्यात्मिक प्रगति: श्रीभगवत्प्राप्ती: च भवतु इति श्रीकृष्ण चरणयो: वयम् प्रार्थयामः।।
चैत्र शुद्ध प्रतिपदा
शोभन नामः संवत्सर
शालिवाहन शके १९४५
शुभं भवतु ।।
Leave a Reply