3rd January 2019
लोभात् क्रोधः प्रभवति, लोभात् कामः प्रजायते ।
लोभान्मोहश्च नाशश्च, लोभः पापस्य कारणम् ॥
lobhāt krodhaḥ prabhavati, lobhāt kāmaḥ prajāyaté |
lobhān_mohash_cha nāshash_cha, lobhaḥ pāpasya kāraṇam ||
Greed influences (causes) anger, greed begets desire, from greed [come] delusion and destruction, greed is the root cause of pāpa (sin, evil, any wrongful deeds).
Leave a Reply